Original

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ ९ ॥

Segmented

धृष्टकेतुः च समरे राक्षसः च घटोत्कचः पुत्राणाम् ते रथ-अनीकम् प्रत्युद्याताः सु दुर्जयाः

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्रत्युद्याताः प्रत्युद्या pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p