Original

अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् ।सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ ८ ॥

Segmented

अभ्यवर्तन्त दुर्धर्षाः समरे साल्व-केकयान् सात्यकिः चेकितानः च सौभद्रः च महा-रथः

Analysis

Word Lemma Parse
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
साल्व शाल्व pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s