Original

माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि ।त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ॥ ७ ॥

Segmented

माद्री-पुत्रः तु नकुलः शूरः संक्रन्दनो युधि त्रिगर्तानाम् रथ-उदारैः समसज्जत पाण्डवः

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
संक्रन्दनो संक्रन्दन pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
उदारैः उदार pos=a,g=m,c=3,n=p
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p