Original

युधिष्ठिरो महाराज गजानीकं महारथः ।समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥ ६ ॥

Segmented

युधिष्ठिरो महा-राज गज-अनीकम् महा-रथः समवर्तत संग्रामे पुत्रेण निकृतः ते

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
समवर्तत संवृत् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
निकृतः निकृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s