Original

सहदेवस्तु शकुनिमुलूकं च महारथम् ।पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ ५ ॥

Segmented

सहदेवः तु शकुनिम् उलूकम् च महा-रथम् पितापुत्रौ महा-इष्वासौ अभ्यवर्तत दुर्जयौ

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पितापुत्रौ पितापुत्र pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
दुर्जयौ दुर्जय pos=a,g=m,c=2,n=d