Original

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ ४ ॥

Segmented

पुत्रम् च ते महा-इष्वासम् दुर्योधनम् अमर्षणम् दुःसहम् च एव समरे भीमसेनो ऽभ्यवर्तत

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan