Original

तथैव तावका राजन्भीष्मद्रोणमुखाः परान् ।अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ३३ ॥

Segmented

तथा एव तावका राजन् भीष्म-द्रोण-मुखाः परान् अभ्यधावन्त वेगेन ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan