Original

धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे ।अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ ३२ ॥

Segmented

धृष्टद्युम्न-मुखाः च अपि पार्थाः शांतनवम् रणे अभ्यधावञ् जिगीः ते पुत्रस्य वाहिनीम्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अभ्यधावञ् अभिधाव् pos=v,p=3,n=p,l=lan
जिगीः जिगीष् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s