Original

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ ३१ ॥

Segmented

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह आर्याम् युद्धे मतिम् कृत्वा भीष्मम् एव अभिदुद्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सोमकैः सोमक pos=n,g=m,c=3,n=p
सह सह pos=i
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit