Original

एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः ।व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ॥ ३० ॥

Segmented

एतस्मिन्न् एव काले तु भीष्मः शांतनवः पुनः व्यहनत् पाण्डवीम् सेनाम् आसुरीम् इव वृत्रहा

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
आसुरीम् आसुर pos=a,g=f,c=2,n=s
इव इव pos=i
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s