Original

अभिद्रवत गृह्णीत हयान्यच्छत धावत ।इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ॥ २९ ॥

Segmented

अभिद्रवत गृह्णीत हयान् यच्छत धावत इति आसीत् तुमुलः शब्दो युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
हयान् हय pos=n,g=m,c=2,n=p
यच्छत यम् pos=v,p=2,n=p,l=lot
धावत धाव् pos=v,p=2,n=p,l=lot
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i