Original

ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ।वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ॥ २६ ॥

Segmented

ततः संधाय वै तीक्ष्णम् शरम् परम-दारुणम् वार्ष्णेयस्य रथाद् भीष्मः पातयामास सारथिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
वै वै pos=i
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=m,c=2,n=s
वार्ष्णेयस्य वार्ष्णेय pos=n,g=m,c=6,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s