Original

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ॥ २५ ॥

Segmented

सात्यकिः तु ततस् तूर्णम् भीष्मम् आसाद्य संयुगे शरैः बहुभिः आनर्छत् पितरम् ते जनेश्वर

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s