Original

ततोऽपरेण भल्लेन पीतेन निशितेन च ।कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ २४ ॥

Segmented

ततो ऽपरेण भल्लेन पीतेन निशितेन च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i