Original

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ २० ॥

Segmented

भीष्मः तु रथिनाम् श्रेष्ठो भीमसेनम् महा-बलम् अवारयत संक्रुद्धः सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अवारयत वारय् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part