Original

रथसिंहासनव्याघ्राः समायान्तश्च संयुगे ।विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ १९ ॥

Segmented

रथ-सिंहासन-व्याघ्राः समायान्तः च संयुगे विरेजुः समरे राजन् ग्रहा इव नभस्तले

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
सिंहासन सिंहासन pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
समायान्तः समाया pos=va,g=m,c=1,n=p,f=part
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
विरेजुः विराज् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ग्रहा ग्रह pos=n,g=m,c=1,n=p
इव इव pos=i
नभस्तले नभस्तल pos=n,g=n,c=7,n=s