Original

कवचानां विचित्राणां भूषणानां प्रभास्तथा ।खं दिशः प्रदिशश्चैव भासयामासुरोजसा ।विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ॥ १८ ॥

Segmented

कवचानाम् विचित्राणाम् भूषणानाम् प्रभाः तथा खम् दिशः प्रदिशः च एव भासयामासुः ओजसा विरराज तदा राजन् तत्र तत्र रण-अङ्गणम्

Analysis

Word Lemma Parse
कवचानाम् कवच pos=n,g=n,c=6,n=p
विचित्राणाम् विचित्र pos=a,g=m,c=6,n=p
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
प्रभाः प्रभा pos=n,g=f,c=1,n=p
तथा तथा pos=i
खम् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
भासयामासुः भासय् pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
रण रण pos=n,comp=y
अङ्गणम् अङ्गण pos=n,g=n,c=1,n=s