Original

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन ।विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ॥ १६ ॥

Segmented

न एव खम् न दिशो राजन् न सूर्यम् शत्रु-तापनैः विदिशो वा अपि अपश्याम शरैः मुक्तैः समन्ततः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
खम् pos=n,g=n,c=2,n=s
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनैः तापन pos=a,g=m,c=8,n=s
विदिशो विदिश् pos=n,g=f,c=2,n=p
वा वा pos=i
अपि अपि pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i