Original

तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् ।यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ॥ १५ ॥

Segmented

तत्र अद्भुतम् अपश्याम संप्रहारम् सु दारुणम् यम् अकुर्वन् रणे वीराः सृञ्जयाः कुरुभिः सह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i