Original

समेतानां च समरे जिगीषूणां परस्परम् ।बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ १४ ॥

Segmented

समेतानाम् च समरे जिगीषूणाम् परस्परम् बभूव तुमुलः शब्दः सिंहानाम् इव नर्दताम्

Analysis

Word Lemma Parse
समेतानाम् समे pos=va,g=m,c=6,n=p,f=part
pos=i
समरे समर pos=n,g=n,c=7,n=s
जिगीषूणाम् जिगीषु pos=a,g=m,c=6,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
इव इव pos=i
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part