Original

एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।समेत्य समरे शूराः संप्रहारं प्रचक्रिरे ॥ ११ ॥

Segmented

एवम् एते महा-इष्वासाः तावकाः पाण्डवैः सह समेत्य समरे शूराः संप्रहारम् प्रचक्रिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
समेत्य समे pos=vi
समरे समर pos=n,g=n,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit