Original

संजय उवाच ।शिखण्डी सह मत्स्येन विराटेन विशां पते ।भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ १ ॥

Segmented

संजय उवाच शिखण्डी सह मत्स्येन विराटेन विशाम् पते भीष्मम् आशु महा-इष्वासम् आससाद सु दुर्जयम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सह सह pos=i
मत्स्येन मत्स्य pos=n,g=m,c=3,n=s
विराटेन विराट pos=n,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आशु आशु pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s