Original

कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः ।मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ ९ ॥

Segmented

कवच-उपहितैः गात्रैः हस्तैः च समलंकृतैः मुखैः च चन्द्र-संकाशैः रक्त-अन्त-नयनैः शुभैः

Analysis

Word Lemma Parse
कवच कवच pos=n,comp=y
उपहितैः उपधा pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
समलंकृतैः समलंकृ pos=va,g=m,c=3,n=p,f=part
मुखैः मुख pos=n,g=n,c=3,n=p
pos=i
चन्द्र चन्द्र pos=n,comp=y
संकाशैः संकाश pos=n,g=n,c=3,n=p
रक्त रक्त pos=a,comp=y
अन्त अन्त pos=n,comp=y
नयनैः नयन pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p