Original

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ ७ ॥

Segmented

कुण्डल-उष्णीष-धारिन् जातरूप-उज्ज्वलानि च पतितानि स्म दृश्यन्ते शिरांसि भरत-ऋषभ

Analysis

Word Lemma Parse
कुण्डल कुण्डल pos=n,comp=y
उष्णीष उष्णीष pos=n,comp=y
धारिन् धारिन् pos=a,g=n,c=1,n=p
जातरूप जातरूप pos=n,comp=y
उज्ज्वलानि उज्ज्वल pos=a,g=n,c=1,n=p
pos=i
पतितानि पत् pos=va,g=n,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शिरांसि शिरस् pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s