Original

शिरसां पात्यमानानां समरे निशितैः शरैः ।अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ ६ ॥

Segmented

शिरसाम् पात्यमानानाम् समरे निशितैः शरैः अश्म-वृष्टिः इव आकाशे बभूव भरत-ऋषभ

Analysis

Word Lemma Parse
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
पात्यमानानाम् पातय् pos=va,g=n,c=6,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अश्म अश्मन् pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s