Original

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ॥ ४ ॥

Segmented

नदद्भिः च महा-नागैः हेः च वाजिभिः भेरी-शङ्ख-निनादैः च तुमुलः समपद्यत

Analysis

Word Lemma Parse
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
हेः हेष् pos=va,g=m,c=3,n=p,f=part
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan