Original

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् ।भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ॥ २२ ॥

Segmented

तथा एव पाण्डवाः सर्वे परिवार्य वृकोदरम् भीष्मम् अभ्यद्रवन् क्रुद्धा रणे रभस-वाहनाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
रभस रभस pos=a,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p