Original

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः ।पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ २१ ॥

Segmented

ततो दुर्योधनो राजा कलिङ्गैः बहुभिः वृतः पुरस्कृत्य रणे भीष्मम् पाण्डवान् अभ्यवर्तत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पुरस्कृत्य पुरस्कृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan