Original

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः ।अन्योन्यमभिधावन्त परस्परवधैषिणः ॥ २० ॥

Segmented

विरथा रथिनः च अत्र निस्त्रिंश-वर-धारिणः अन्योन्यम् अभिधावन्त परस्पर-वध-एषिणः

Analysis

Word Lemma Parse
विरथा विरथ pos=a,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p