Original

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ २ ॥

Segmented

पूर्वाह्णे तत् महा-रौद्रम् राज्ञाम् युद्धम् अवर्तत कुरूणाम् पाण्डवानाम् च मुख्य-शूर-विनाशनम्

Analysis

Word Lemma Parse
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
मुख्य मुख्य pos=a,comp=y
शूर शूर pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s