Original

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते ।अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥ १९ ॥

Segmented

मुष्टिभिः जानुभिः च एव तलैः च एव विशाम् पते अन्योन्यम् जघ्निरे वीराः तावकाः पाण्डवैः सह

Analysis

Word Lemma Parse
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
जानुभिः जानु pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तलैः तल pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्निरे हन् pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i