Original

अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् ।संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ॥ १६ ॥

Segmented

अश्वानाम् कुञ्जराणाम् च रथानाम् च अतिवृत् संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
अतिवृत् अतिवृत् pos=va,g=m,c=6,n=p,f=part
संघाताः संघात pos=n,g=m,c=1,n=p
स्म स्म pos=i
प्रदृश्यन्ते प्रदृश् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s