Original

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।तावकानां परेषां च योधानां भरतर्षभ ॥ १५ ॥

Segmented

उत्पत्य निपतन्ति अन्ये शर-घात-प्रपीडिताः तावकानाम् परेषाम् च योधानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
उत्पत्य उत्पत् pos=vi
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
घात घात pos=n,comp=y
प्रपीडिताः प्रपीडय् pos=va,g=m,c=1,n=p,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s