Original

क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः ।तावकानां परेषां च संयुगे भरतोत्तम ।अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ १४ ॥

Segmented

क्रोशन्ति कुञ्जराः तत्र शर-वर्ष-प्रतापिताः तावकानाम् परेषाम् च संयुगे भरत-उत्तम अश्वाः च पर्यधावन्त हत-आरोहाः दिशो दश

Analysis

Word Lemma Parse
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
प्रतापिताः प्रतापय् pos=va,g=m,c=1,n=p,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p