Original

स संप्रहारस्तुमुलः कटुकः शोणितोदकः ।प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ १२ ॥

Segmented

स सम्प्रहारः तुमुलः कटुकः शोणित-उदकः प्रावर्तत कुरूणाम् च पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
कटुकः कटुक pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s