Original

संजय उवाच ।अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा ।भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ १ ॥

Segmented

संजय उवाच अकरोत् तुमुलम् युद्धम् भीष्मः शांतनवः तदा भीमसेन-भयात् इच्छन् पुत्रान् तारय् तव

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकरोत् कृ pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
भीमसेन भीमसेन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तारय् तारय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s