Original

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।उभे संध्ये दिशः खं च नियमं च जनार्दनः ॥ ८ ॥

Segmented

भूतम् भव्यम् भविष्यत् च पूर्वम् एतद् अकल्पयत् उभे संध्ये दिशः खम् च नियमम् च जनार्दनः

Analysis

Word Lemma Parse
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
पूर्वम् पूर्वम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
उभे उभ् pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
pos=i
नियमम् नियम pos=n,g=m,c=2,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s