Original

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः ॥ ७ ॥

Segmented

एष धर्मः च धर्म-ज्ञः वर-दः सर्व-काम-दः एष कर्ता च कार्यम् च पूर्वदेवः स्वयंप्रभुः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दः pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
पूर्वदेवः पूर्वदेव pos=n,g=m,c=1,n=s
स्वयंप्रभुः स्वयम्प्रभु pos=n,g=m,c=1,n=s