Original

एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह ।निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥ ६ ॥

Segmented

एष लोकान् ससर्ज आदौ देवान् च ऋषि-गणैः सह निधनम् च एव मृत्युम् च प्रजानाम् प्रभवो ऽव्ययः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
आदौ आदौ pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
प्रभवो प्रभव pos=n,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s