Original

स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः ।अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥ ४ ॥

Segmented

स सृष्ट्वा पृथिवीम् देवः सर्व-लोक-ईश्वरः प्रभुः अप्सु वै शयनम् चक्रे महात्मा पुरुषोत्तमः सर्व-तोय-मयः देवो योगात् सुष्वाप तत्र ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सृष्ट्वा सृज् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
वै वै pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तोय तोय pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
योगात् योग pos=n,g=m,c=5,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
pos=i