Original

सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥ ३ ॥

Segmented

सर्व-भूतानि भूतात्मा महात्मा पुरुषोत्तमः आपो वायुः च तेजः च त्रयम् एतद् अकल्पयत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
त्रयम् त्रय pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan