Original

एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत ।सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥ २१ ॥

Segmented

एतद् युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत सर्व-आत्मना महात्मानम् केशवम् जगत्-ईश्वरम् प्रपन्नः शरणम् राजन् योगानाम् ईश्वरम् प्रभुम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
जगत् जगन्त् pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रपन्नः प्रपद् pos=va,g=m,c=1,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s