Original

भीष्म उवाच ।वासुदेवो महद्भूतं संभूतं सह दैवतैः ।न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ।मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥ २ ॥

Segmented

भीष्म उवाच वासुदेवो महद् भूतम् सम्भूतम् सह दैवतैः न परम् पुण्डरीकाक्षाद् दृश्यते भरत-ऋषभ मार्कण्डेयः च गोविन्दम् कथयति अद्भुतम् महत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
सह सह pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
pos=i
परम् पर pos=n,g=n,c=1,n=s
पुण्डरीकाक्षाद् पुण्डरीकाक्ष pos=n,g=m,c=5,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
कथयति कथय् pos=v,p=3,n=s,l=lat
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s