Original

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ १९ ॥

Segmented

यः च एव एनम् भय-स्थाने केशवम् शरणम् व्रजेत् सदा नरः पठन् च इदम् स्वस्तिमान् स सुखी भवेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
नरः नर pos=n,g=m,c=1,n=s
पठन् पठ् pos=va,g=m,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin