Original

एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ १८ ॥

Segmented

एवम् एनम् विजानीहि आचार्यम् पितरम् गुरुम् कृष्णो यस्य प्रसीदेत लोकाः तेन अक्षयाः जिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रसीदेत प्रसद् pos=v,p=3,n=s,l=vidhilin
लोकाः लोक pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
अक्षयाः अक्षय pos=a,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part