Original

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ १६ ॥

Segmented

ब्रह्म-भूतम् अमावास्याम् पौर्णमास्याम् तथा एव च योग-भूतम् परिचरन् केशवम् महद् आप्नुयात्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
योग योग pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
परिचरन् परिचर् pos=va,g=m,c=1,n=s,f=part
केशवम् केशव pos=n,g=m,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin