Original

मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा ।वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ।तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥ १५ ॥

Segmented

मुखतो ऽसृजद् ब्राह्मणान् बाहुभ्याम् क्षत्रियाम् तथा वैश्यान् च अपि ऊरोः राजञ् शूद्रान् पद्भ्याम् तथा एव च तपसा नियतो देवो निधानम् सर्व-देहिनाम्

Analysis

Word Lemma Parse
मुखतो मुखतस् pos=i
ऽसृजद् सृज् pos=v,p=3,n=s,l=lan
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
बाहुभ्याम् बाहु pos=n,g=m,c=5,n=d
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तथा तथा pos=i
वैश्यान् वैश्य pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
ऊरोः ऊरु pos=n,g=m,c=5,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
देवो देव pos=n,g=m,c=1,n=s
निधानम् निधान pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p