Original

एष माता पिता चैव सर्वेषां प्राणिनां हरिः ।परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥ १४ ॥

Segmented

एष माता पिता च एव सर्वेषाम् प्राणिनाम् हरिः परम् हि पुण्डरीकाक्षात् न भूतम् न भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
हरिः हरि pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
पुण्डरीकाक्षात् पुण्डरीकाक्ष pos=n,g=m,c=5,n=s
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt