Original

तस्य तात वधादेव देवदानवमानवाः ।मधुसूदनमित्याहुरृषयश्च जनार्दनम् ।वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥ १३ ॥

Segmented

तस्य तात वधाद् एव देव-दानव-मानवाः मधुसूदनम् इति आहुः ऋषयः च जनार्दनम् वराहः च एव सिंहः च त्रिविक्रम-गतिः प्रभुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वधाद् वध pos=n,g=m,c=5,n=s
एव एव pos=i
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
वराहः वराह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
pos=i
त्रिविक्रम त्रिविक्रम pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s