Original

कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् ।तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १२ ॥

Segmented

कर्ण-स्रोत-उद्भवम् च अपि मधुम् नाम महा-असुरम् तम् उग्रम् उग्र-कर्माणम् उग्राम् बुद्धिम् समास्थितम् ब्रह्मणो ऽपचितिम् कुर्वञ् जघान पुरुषोत्तमः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
स्रोत स्रोत pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मधुम् मधु pos=n,g=m,c=2,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थितम् समास्था pos=va,g=m,c=2,n=s,f=part
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ऽपचितिम् अपचिति pos=n,g=f,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s